पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
 

॥अथ पञ्चत्रिंशोऽध्यायः॥

ब्रह्मणः स्वरूपनिरूपणम्

अथ विश्वतश्चक्षुर्विश्वतोमुखाङ्घ्रहस्तं विश्वात्मकं विश्वागर्भ विश्वक्तृ1 विश्धन्द्रियगुणाभासं विश्वेन्द्रियविवर्चितमनादिनिधन व्योमाभ यत् 2तृज्ञेय ज्ञानविहीनं ज्ञानघनं तदेव जाग्रत्स्वप्नसुषुप्तितुर्यावस्थानगं3 बहेिप्रज्ञान्तप्रज्ञ4 प्राज्ञावस्थया वैश्वानरतैजसहृदयाकाशरूपेण5 स्थूलं प्रविभक्तमानन्द भुञ्जनं ब्रह्म 6तुरीयं चतुष्पादमामनन्ति । तदेव ब्रह्म सत्वोत्कर्षनिकर्षाभ्यां प्रणिषु चतुर्धा भिद्यते7 सत्तवतः पादतोऽर्धतास्त्रिपादात्कवलाच्य । 8धर्मज्ञानैश्वर्यवैराग्य विषयाश्चतम्रो मूर्तयस्त्विमा:9 भवन्ति।

ब्रह्मणो रूपकल्पनम्

10आसु मूर्तिषु कूटस्थः सूक्ष्ममूर्ति सप्तामात्रः सोऽत्र परं ब्रह्म विष्ण्वारख्यः अन्या मूर्तयः पुरुषसत्याच्युतानिरुद्धाख्या अभ्यच्य भवन्ति । अतः 11चतुर्दूहात्मनो ब्रह्मणः सर्वगातस्य निरवयषस्य लिपेरिव कल्प्यानि रूपाणि भवन्ति । भक्त्या नियोजितौत्सुक्याट्टद्युत्पन्नः तदाकृतिः ततद्वाञ्छितान् ददाति । ज्ञानगम्यस्याकर्तुरविकारिण: 12शुद्धस्याहेतुकस्यात्मनः पृथक्त्व घटा काशवत्।। 13 अग्नेः विस्फुलिङ्गा इव 14कालान्निमेषा इव ज्ञानाशा 15देवा भवन्ति । 16अशैश्च 17पालयन्ति लोकान् । तानेव पूजयन्त्येते भृग्वादयः ।

प्रकृतिः श्री

“मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं” 18इति तत्संक्षेपाल् लोफ यात्रामूला देवी । तस्मात् तमनयैव सह देवेशमर्चयन्ति परमर्षयः । सा देवी


1. A. विश्वक्तारं. 2. B. यज्ञानयज्ञेयं 3. B. स्थानं 4. छ. प्रज्ञप्राज्ञावस्थाया. 5. क, विभक्तरूपं. 6. क. तुङ्ग. क, तुयै. 7. ३. विसयन्ते इति. 8. भ . धर्मज्ञानवैराग्य. 9. छ, स्वस्तिमाचरन्ति. अत्र पङ्कतिद्वयं स्व कोशे लुप्यते म. मूर्तयस्वस्तिमत्यः 10. . एतासु. 11. भ. व्यूहात्मनः 12. ख. कर्तुरथिकारिणः. 13. तस्मादग्नेः इति क. १4. अत्र स्थाने-निमेषकेषु इति . कोशेषु दृश्यते. क . हरेरावेशोशाः 15. 8. देवांशा. १. क. अशैलेव. 17. पालिनं, 18. A. तत्क्ले शसंक्षेषात्. छ. B. B. छ. लोकयात्रामूला तस्मात्तयैव