पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५४
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

लक्षणाशब्दाश्च ॥ १५ ॥

 लक्षणाशब्दाश्च अतिप्रयुक्ताः प्रयोज्याः ।

 यथा-द्विरेफरोदरशब्दौ भ्रमरचक्रवाकार्थौ लक्षणापरौ ।

 अनतिप्रयुक्ताश्च न प्रयोज्याः । यथा--द्विकः काक इति ।

न तद्बाहुल्यमेकत्र ॥ १६ ॥

 तेषां लक्षणाशब्दानां बाहुल्यमेकस्मिन् वाक्ये न प्रयोज्यम् । शक्यते ह्येकस्यावाचकस्य वाचकवद्भावः कर्तुम् , न बहूनामिति ।

 स्तनादीनां द्वित्वाविष्टा जातिः प्रायेण ॥ १७ ॥

 स्तनादीनां द्वित्वाविष्टा द्वित्वाध्यासिता जातिः प्रायेण बाहुल्येनेति ।

 यथा---'स्तनयोस्तरुणीजनस्य' इति । प्रायेणेति वचनात् क्वचिन्न भवति, यथा- 'स्त्रीणां चक्षुः' इति ।


इत्येषामध्याहारो न दुष्यति, अतिप्रयुक्तत्वेन बुद्ध्यारूढत्वादिति भावः ।

 लक्षणाशब्दाश्चेति । द्वौ रेफौ यस्येति द्विरेफः । र उदरे यस्येति रोदरः। द्विरेफरोदरशब्दौ मुख्यया वृत्त्या भृङ्गरथाङ्गनामवाचकयोर्भ्रमरचक्रवाकशब्दयोर्वतेते, तेन तदर्थयो रेफसंबन्धाभावात् । अतो वाच्यवाचकयोरभेदोपचारेण तदर्थयोर्वतेते इति लक्षणाशब्दौ । 'चक्रवाको रोदरश्च कोकश्चक्राभिधाह्वयः' इति वैजयन्ती । यथा द्विरेफशब्दो अमरे रोदरशब्दश्चक्रवाके ; न तथा द्विक इति काके, अनतिप्रयुक्तत्वादिति । यदाहुः-- 'निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् । क्रियन्ते सांप्रतं काश्चित्काश्चिन्नैव त्वशक्तितः' इति ।

 न बहूनामिति । लक्षणापदबाहुल्ये क्लिष्टतादोषप्रसङ्गादिति भावः ।

 तरुणीजनस्येति । जनशब्दः समूहवचनः । ननु न जातेर्द्वित्वाविष्ट-