पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५०
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

न गद्ये समाप्तप्रायं वृत्तमन्यत्रोद्गतादिभ्यः संवादात् ॥ ४॥

 गद्ये समाप्तप्रायं वृत्तं न विधेयम्, शोभाभ्रंशात् । अन्यत्रोद्गतादिभ्यो विषमवृत्तेभ्यः, संवादाद्गद्येनेति ।

न पादादौ खल्वादयः ॥ ५॥

 पादादौ खल्वादयः शब्दा न प्रयोज्याः। आदिशब्दः प्रकारार्थः। येषामादौ प्रयोगो न श्लिष्यति ते गृह्यन्ते । न पुनर्बतहन्तप्रभृतयः।

नार्धे किंचित्समाप्तं वाक्यम् ॥ ६ ॥

 वृत्तस्यार्धे किंचित्समाप्तं वाक्यं न प्रयोक्तव्यम् ।

 यथा-

 'जयन्ति ताण्डवे शंभोर्भङ्गुराङ्गुलिकोटयः।

 कराः कृष्णस्य च भुजाश्चक्रांशुकपिशत्विषः ॥'


{{gap}}न गद्य इति । गद्ये वृत्तगन्धिनि समाप्तप्रायं परिपूर्णकल्पं वृत्तं न विधेयम् । तत्र हेतुमाह- शोभेति । गद्यपरिपाटीविसंवादेन शोभाभ्रंशो जायत इत्यर्थः । अन्यत्रेति । उद्गतादिषु विषमवृत्तेषु गद्यसंवादिषु किंचिद्वृत्तं समाप्तप्रायमपि गद्ये प्रयोक्तव्यम् । तत्र हेतुः- संवादादिति । विसंवादाभावादित्यर्थः ।

 न पादादाविति । पादादौ खल्वादिप्रयोगो न श्लिष्यति, श्रुतिविरसत्वादिति भावः । यथा---'खलूक्त्वा खलु वाचिकम् ' 'इव सीतागृहच्छद्मच्छन्नो लङ्कापतिः पुरा ।' 'किल सृजति कामिनीनां किलकिञ्चितमेव कामिजनमोहम् ।' इत्यादि।

 नार्ध इति । किंचित्समाप्तम् एकपदावशेषं वाक्यम् । एकपदार्थावशेषवाक्यार्थप्रतिपादकमर्धमित्यर्थः । तादृशमर्धमुदाहरति- जयन्तीति ।.