पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
xvii

प्रमादाद्वा अन्यैर्वा कारणैः सूत्रवृत्तिविवेकमनाकलयन्त एवं सूत्राणि वृत्तीवृत्तीश्च सूत्राणि तत्र तत्र विद्यार्थिभिर्विलिख्यमाना ग्रन्थाद्बहिर्भूताश्च टिप्पणीर्ग्रन्थाक्षराणि च मन्यमानास्तथैव मुद्रापयित्वा काव्यालंकारसूत्रवृत्तिमिमां प्राचीनां बहुधा आकुल्यकार्युः । तिप्पभूपालकृतव्याख्यानेन सह वृत्तिमिमां मुद्रापितवन्तश्च केचित् मुद्रितपूर्वमूलग्रन्थपाठादिप्रामाण्यभ्रमेण व्याख्याक्षराण्येवा- न्यथयन्तः, क्वचित्कचिच्च व्याख्यानपक्तीरेव मुद्रितमूलग्रन्थविसंवादिनीः परित्यजन्तः तत्रैव पुस्तके निर्दिष्टानि पाठान्तराणि व्याख्यानेन संवदन्तीत्यालोच- यितुमप्यलसा बह्वाकुल्यभावयन्भूयोऽपि वृत्तिमेनाम् । तदेतत्सर्वमालोच्य व्याख्यानग्रन्थस्येव मूलग्रन्थस्याप्यादर्शान्तराण्यानीय व्याख्यामूलग्रन्थयोः संवादं सम्यक् परीक्ष्य व्याख्यानानुगुणं तत्र स्थितं पाठमादृत्य सयुक्तिप्रमाणं सूत्राणि वृत्तीश्च शृङ्गग्राहिकया निर्धार्य यावन्मतिबलं परिष्कारमाधाय सव्याख्यानामेनां काव्यालंकारसूत्रवृत्तिं बहिरिदानीमवतारयामः । यदि च व्युत्पित्सूनां विदुषां चायमस्मत्परिश्रमो विमर्शनावसरे लेनाप्यभिनन्दनमर्हति, तदा ससंतोषमस्मदीय- प्रयासस्य चारितार्थ्यमाकलयामः ।।