पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
xvi

गच्छतु । अत एव केचन विमर्शकाः “प्रायशः ख्रिस्ताब्दीये अष्टमे नवमे वा शतके काशिकावृत्तेः पूर्तिरासीदिति नवीनविचारणाविशारदानां मतम्' इत्यभि- प्रयन्ति । नापि पूर्वोक्तेन लोचनवाक्यमात्रेण वामनस्य ध्वन्यालोककर्तुः प्राची- नत्वमभ्युपगन्तुं शक्यते; यत इयं शैली व्याख्यातॄणाम्-- यत्स्वापेक्षया प्राचीन मतं खव्याख्येयग्रन्थाभिप्रायादपि पूर्वत्वं प्रापय्य तत्र तत्रावतारिकादान- भाववर्णनादिष्वप्रतिबन्धं प्रवर्तनं नाम। इदं चात्रालोचनीयम् , यदत्र वृत्तौ माघो भट्टनारायणश्च पद्याभ्यामुदाहृताविति । माघस्य च कालो नवमशतकोत्तरार्ध इति (८६०) डवप्रभृतयो वदन्ति सहेतुकम् । भट्टनारायणश्च अष्टमशतकोतरार्धे नवमशतकारम्भे वा स्यादिति श्रीवैद्यप्रभृतिभिः सप्रमाणं निर्धारितम् । उदाहरणतया ग्रन्थकृद्भिरुपादानस्य च ग्रन्थावतारात्परं कतिपये वत्सरा अपेक्षणीया इति सर्वसंप्रतिपन्नमिदम् । ध्वन्यालोकलोचनकर्ता अभिनवगुप्तपादाचार्यश्च ख्रिस्तीयदशमशतकोत्तरभागे एकादशशतकारम्भे च कश्मीरेषूवात्सीदिति तत्कृतबृहप्रत्यभिज्ञाविमर्शनीसमाप्तिस्थपद्यादवगम्यत इति श्रीमान् दुर्गाप्रसादः । इत्थं च वामनोऽयं ख्रिस्तीयदशमशतकोत्तरार्धान्नार्वाचीनः, नवमशतकान्न प्रा- चीन इति प्रमाणमार्गागतमिति प्राहुः ।

 इदं च वयं विमर्शकानां दृष्टौ कुर्म:- काव्यादर्शकर्ता आचार्यदण्डी तावद्वामनादिभ्यः प्राचीन आलंकारिक इति निर्विवादमिदम् । तेन च काव्यादर्शे ” द्वितीयपरिच्छेदान्ते 'उपमारूपकं चापि रूपकेष्वेव दर्शितम्' इति, 'उत्प्रेक्षा- भेद एवासावुत्प्रेक्षावयवोऽपि च' इति वदता 'तद्भेदावुपमारूपकोत्प्रेक्षावयवौ' इति वामनमतं निराकृतमिव प्रतिभाति । तत्कथमिदमुपपद्यताम् । वामनादन्येन च प्राचीनेनालंकारिकेण तावभ्युपगतौ स्यातामिति वा समूहनीयम् । एवमपि प्राचीनेनालंकारिकेण खण्डितस्य विषयस्यार्वाचीनेन विनैव युक्तिप्रदर्शनमभ्युपगम- व्यसनं कथं नाम संगच्छतामिति तु संशयः प्रादुर्भवति । परस्परवार्तानभिज्ञौ ताविति कल्पनं त्वतिसाहसमेव सहृदयानाम् ।

 अस्य च प्राचीनस्यालंकारनिबन्धनस्य नैतावता समीचीनं परिशोधितं मुद्रापणमासीत् । मूलमात्रं च. चिराद्बहोस्तैस्तैर्मुद्रापितमपि न व्युत्पित्सुनामुपकाराय तावते समकल्पत, वस्तुतो यावते भाव्यमेतेन । शोधकाश्च आलस्याद्वा 1. दृश्यतां मद्रपुरमुद्रापितरूपावतारभूमिकासप्तमपुटः ।