पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८६ काव्यमाला । रूपमिति । अत्र रूपव्यसनयोरर्थयोरकत्र रिपुस्त्रियां विद्यमानयारेनौचित्यम् । यत्र हि रूपं न तत्र व्यसनम् । यदाह-‘अलभ्यशोकाभिभवेयमाकृतिः' इति । अथवासंभा व्यस्य रूपस्यातिव्यसनस्य च भावोऽत्र कथ्यत इति साधारणमेकमुदाहरणम् ॥ भूयोऽपि भेदान्तराण्याह — तदिति चतुर्धा विषमं यत्राण्वपि नैव गुर्वपि च कार्यात् । कार्यं कुर्यात्कर्ता हीनोऽपि ततोऽधिकोऽपि न वा ॥ ५१ ॥ तदिति । तद्विषममिति वक्ष्यमाणेन प्रकारेण चतुर्धा चतुष्प्रकारम् । कथमित्याह--यत्र कुतश्चित्कार्याद्याद्धेतारेरावपि स्वल्पमपि कार्यं कर्ता नैव कुर्यादित्येकः प्रकारः । गुर्वेपि कु र्यादिति द्वितीयः । अत्र च हीनाधिकत्वं कर्ता नापेक्षते । तथा हीनोऽशक्तोऽपि कर्ता तत्कार्यं कुर्यादिति तृतीयः । तथाधिकोऽपि न वा नैव कुर्यादिति चतुर्थः । अत्र कार्य योरणुत्वगुरुत्वापेक्षा न कर्तव्या। कार्यादिति च सर्वेषु योज्यम् । अन्यत्र वैषम्यनिरासा र्थम् । अपिशब्दा विस्मयार्थाः । चशब्दः समुच्चये पूर्वापेक्षः । अत्रानौचित्यमशक्यक- तृत्वं च विषमशब्दार्थः । विषममिति नपुंसकनिर्देशो विषमालंकारयुक्तकाव्यापेक्षयेति ॥ एतदुदाहरणानि चत्वार्यार्याद्वयेनाह त्वदृत्यावयवानपि सोढं समरे क्षमा न ते क्षुद्राः । असिधारापथपतितं त्वं तु निहन्या महेन्द्रमपि ॥ ५२ ॥ त्वं तावदाःख दूरे भृत्यावयवोऽपि ते निहन्याहितान् । का गणना तैः समेरे सोढं शक्रोऽपि न सहस्त्वाम् ॥ ५३ ॥ त्वदिति । त्वमिति । अत्राणुत्वख्यापनार्थोऽवयवशब्द । ततोऽरावपि भृत्यावयवस हनलक्षणं कार्यं रिपवः कर्तुमशक्ताः। नृपभयाशङ्कनात्कार्यांद्धेतो:। तथा गुर्वपि शक्रह- ननं कार्यात्सच्वान्नपेण क्रियते । तथा हीनोऽपि भृत्यावयोव रिपुवधं कार्यं तेजस्विनृपसं पर्कात्कीर्त्याशया वा करोति । तथाधिकोऽपि शक्रः कर्ता राजसहनलक्षणं तद्भयात्का र्यान्न करोति । भूयोऽप्याह- यत्र क्रियाविपत्तेर्न भवेदेव क्रियाफलं तावत् । कर्तुरनर्थश्च भवेत्तदपरमभिधीयते विषमम् ॥ ५४ ॥ यत्रेति । यत्र क्रियाविपत्तेः कर्मनाशाद्धेतोर्न केवलं तावत्कर्तुः क्रियाफलं न भवेद्याव- तानर्थश्च भवेत्तदपरमन्यद्विषममभिधीयते । दारुणार्थश्चात्र विषमशब्दः । यथा–‘विषम मिदं वनम्’ इति ॥ निदर्शनमाह उत्कण्ठा परितापो रणरणकं जागरस्तनोस्तनुता । फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्ट्वा ॥ ५५ ॥ 1