पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७ ध्यायः]
७७
काव्यालंकारः ।

हेतुः कारणमाला व्यतिरेकोऽन्योन्यमुत्तरं सारम् । सूक्ष्मं लेशोऽवसरो मीलितमेकावली भेदाः ॥ १२ ॥ (युग्मम्) तस्य वास्तवस्य वक्ष्यमाणलक्षणाः सहोक्त्यादयस्रयोविंशतिरिमे भेदा भवतः ।। सांप्रतमेषां परिपाट्या लक्षणमाहस्तत्र् सहोक्तिः-- भवति यथारूपोऽर्थः कुर्वन्नेवापरं तथाभूतम् । उक्तिस्तस्य समाना तेन समं या सहोक्तिः सा ॥ १३ ॥' भवतीति । योऽर्थः कति प्रधानं यथारूपो यादृगात्मा यद्वणयुक्तो भवति । कथं भवति–अपरमन्यमर्थं कर्मलक्षणमप्रधानं तथाभूतम् । तथाशब्दस्य प्रकारे । तथाप्रकारः मामगुणसदृशं कुर्वन्नेवेति । एवकारोऽन्यकालनिवृत्यर्थः । कुर्वनेव भवति । न तु भूत्वा करोति, कृत्वा भवतीत्यर्थः । अतस्तस्य कुर्वतोऽर्थस्य तेन कार्येणाथेन समं समाना तुल्या योक्तिः सा सह सार्धमुक्तिः सहोक्तिः । हेतुहेतुमद्भावोऽत्र सहार्थः । एकवचन मिहातन्त्रम् । तेन बहूनामप्यर्थानां सहोक्तिर्भवतीति । निदर्शनमाह - कष्टं सखे क्व यामः सकलजगन्मन्मथेन सह तस्याः । प्रतिदिनमुपैति वृद्धिं कुचकलशनितम्बाभित्तिभरः॥ १४ ॥ कष्टमिति । कश्चिद्विरही मित्रमिदमाह-हे सखे, कष्टं क्व व्रजामः । यतस्तस्यास्त रुण्याः स्तनकलशभरो नितम्बभित्तिभरश्चानुदिनं सकलस्य जगतो यो मन्मथस्तेन सह

वृद्धिमुपैत:। तां प्रति कामो वर्धत इत्यर्थः । अत्र प्रधानभूतः कुचकलशनितम्बभि

तिभरो वृद्धिगुणयुक्तोऽपरमर्थं मन्मथाख्यं वृद्धियुक्तं करोतीति । ततस्तस्य तथा कुर्वतः सहोक्तिरिति लक्षणयोजना ॥ अस्या एव प्रकारान्तरमाह यो वा येन क्रियते तथैव भवता च तेन तस्यापि । अभिधानं यक्रियते समानमन्या सहोक्तिः सा ॥ १५ ॥ य इति । योऽर्थः कर्मभूतो येन कर्टभूतेन क्रियते तस्य कर्मभूतस्य तेन कर्तृभूतेनार्थेन। कीदृशेन । तथैव तादृशधर्मयुतेन भवता। सहाभिधानं यक्रियते सान्या सहोक्तिः। वाशब्दः प्रकारार्थः । प्रकारान्तरेण सहोक्तिरित्यर्थः । उदाहरणमाह भवदपराधैः सार्धं संतापो वर्धतेतरां तस्याः । क्षयमेति सा वराकी स्नेहेन समं त्वदीयेन ॥ १६॥ भवतीति । कस्याश्चिन्मानिन्याः सखी नायकमन्यचित्तमिदमाह -तस्यास्त्वकान्तायाः संतापस्त्वदीयापराधैः सहातीव वर्धते । अत एव सा वराकी त्वदीयेन स्नेह-