पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५ अध्यायः]
५५
काव्यालंकारः ।


उत्साहस्तत उदस्तो निवृत्तः। स्वाधीन इत्यर्थः । रत्ने कीदृशे । दयनं दानं रक्षा वा तेन यो मदलवो गर्वकणिका तेनं यः क्षोदः परिकत्थनं तेन मुक्ते रहिते । प्रियं कृत्वाप्य गर्वित इत्यर्थः । यद्वा अदयनेन निर्दयत्वेन मदलवेन गर्वलेशेन क्षोदेन हिंसया च मुक्ते । तथा सह वादेन वर्तते सवादस्तस्मिन्। प्रमाणशास्त्रज्ञ इत्यर्थः । तथा अयन्नगच्छन्नच्छो नैर्मल्यं यस्य तत्रायदच्छे। शुद्धिमतीत्यर्थः । तथा गुरुभिः पूज्यैर्जनितो यश्चिरं क्लेशः शु श्रषाश्रमस्तेनैव सन्ने श्रान्ते । न त्वन्येन । तत्र वा सन्ने सक्ते । तथा अपदान्पदभ्रष्टान- वतीत्यपदावः । यदि वापगतो दाव उपतापो यस्य तस्मिन्निति । यथैवायं श्र्लोक: क्रमेण पठ्यते,एवं व्यतिक्रमेणापीति प्रतिलोमानुलोमः ।। अथार्धभ्रममाह सरसायारिवीरालीरसनव्याध्यदेश्वरा । सा नः पायादरं देवी याव्यायागमदध्यरि ॥ १८ ॥ सरसेति । सा ईश्वरा देवी गौरी नोऽस्मानरं शीघ्र्म् पायादव्यात्। यां अगमद्गता । कथम् । अध्यरि रिपूनधिकृत्य । कीदृश्यगंमत् । अव्याया विगत आयोऽर्थागमो यस्याः सा व्याया, न व्याया अव्याया । सलाभेत्यर्थः । तथा अयनमायः,सरसः सरोष आयो रणे गमनं यस्याः सा सरसाया, सा चासावरिवीराली च शत्रुसुभटपङ्किस्तस्या रसनेनास्वादनेन हिंसया विशेषेण भक्तानामाधीर्मनोदुःखान्यत्ति नाशयतीति सरसायारिवीरालीरसनव्या ध्यदा । यदि वा सरसाया अरिवीराल्या रसेन भावेन नव्या स्तुत्या । आध्यदा दुःखना शिका । अर्धभ्रमणादर्धभ्रमोऽयम् । न तु सर्वतोभद्रवत्सर्वत्र श्राम्यति । न्यासः । अथ मुरजबन्धः सरलाबहलारम्भतरलालिबलारवा । वारलाबहलामन्दकरला बहलामला ॥ १९ ॥ सरलेति । सर्वभाषाभिरमागधिकाभिः शरद्वर्णने श्लोकोऽयम् । तत्र कीदृशी शरद्व र्तते । सरलो दीर्घ आ समन्ताद्वहलेन प्रभूतेनारम्भेण तरलानां चञ्चलानामलिबलानां भ्रमरसैन्यानामारवः शब्दो यस्यां सा सरलाबहलारम्भतरलालिबलारवा । तथा वार- लांभिर्हसीभिर्बहला संतता। यदि वा वारेण परिपाट्या लावो लवनं येषां तांनि तथावि धानि हलानि हलकृष्टधान्यक्षेत्राणि यस्यां सा तथाविधा । तथा करं लान्ति गृह्नन्ति ये ते करला नृपाः । अमन्दा यात्रायां सोद्यमाः करला यस्यां सा तथाविधा। तथा बह• लानि प्रभूतान्यामलान्यामलकीफलानि यस्यां सा तथाविधा । यदि वा बहलमत्यर्थममला निर्मला बहलामला । अत्र मुरजत्रयमर्घमुरजौ चान्ते भवतः । न्यासः । । अथ सर्वतोभद्रमाह- रसा साररसा सार सायताक्ष क्षतायसा। सातावात तवातासा रक्षतस्त्वस्त्वतक्षर ॥ २० ॥