पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
काव्यमाला ।


रसेति । कश्चिद्राजानमाह---हे सार उत्कृष्ट, तव रक्षतः पालयतः सतः सा रसा पृथ्वी साररसा उत्कृष्टरसास्तु भवतु । हे आयताक्ष दीर्घलोचन, तथा सा क्षतायसा चास्तु। क्षतो नाशित आयोऽर्थागमो यैस्ते क्षतायाश्चौरादयस्तान्स्यत्यन्तं नयतीति कृत्वा। तथा सातं सुखमवतीति सातावा । श्रेयस्करीत्यर्थः । अस्त्विति सर्वत्र योज्यम् । हे अत । अतति नित्यमेवोद्यमं भजत इत्यर्थः। तथा अतासा अक्षया रसा । भवत्वि त्यत्रापि योगः। तुर्नियमे । रक्षत एव, न त्ववलिप्तस्य । तथा हे अतक्षर तक्षणं तक्षस्त नूकरणं तं राति ददातीति तक्षरः, न तक्षरोऽतक्षरः । पुष्टिद इत्यर्थः । चतुर्दशं वाच्य त्वात्सर्वभद्रोऽयं श्लोकः ॥ आदिग्रहणसंग्रहीतं पद्माद्युदाहरणमाह या पात्यपायपतितानवतारिताया यातारितावपति वाग्भुवनानि माया । यामानिना वपतु वो वसु सा स्वगेया यागे स्वसासुररिपोर्जयपात्यपाया ॥ २१ ॥ येति । सा इना स्वामिनी गौरी वो युष्मभ्यं यामानष्टावपि प्रहरान्नित्यं वसु धनं वपतु जनयतु । या अपायपतितानापद्गतान्प्राणिनः पाति रक्षतीति । किंभूता सती। अव तारितः प्रापित आयोऽर्थागमो यया सावतारिताया । तथा याता निवृत्तारिता शत्रुभावो यस्यां सा यातारिता। निर्मत्सरेत्यर्थः । तथा या वाक् वचनरूपा सती भुवनानि जग न्त्यावपति व्याप्नोति । या च तत्वतो ज्ञातुमशक्यत्वान्मायेव माया । या च यागे यज्ञे स्वेनात्मनैव गेया स्तुत्या । वायूपत्वात्तस्याः । तथा या चासुररिपोर्विष्णोः स्वसा भगिनी । या च जयं सर्वोत्कर्षवर्तनं भक्तानां पाति रक्षतीति जयपा । तथातिक्रान्ता “ अपाया अनर्था यया सात्यपाया । निरापदेत्यर्थः । इदमष्टदलं पद्ममिति पूर्वं भणन्ति तत्र सम्य | बुध्यते । चतुर्दलं तु बुध्यते । यथा ‘या’शब्दोऽत्र कर्णिका अष्टवारान्परीवर्यते । दलानि द्वादशाक्षराणि । तत्र पार्श्ववर्तिनश्चत्वारश्चत्वारो वर्णा दलसंधिगतत्वाद्विरावर्यन्ते । अथानुलोमविलोमविपर्यस्ताक्षरपाठेन श्लोकाच्छोकान्तरोत्पत्तिमाह। तत्राद्यः श्लोकः समरणमहितोपा यास्तनामारिपाता वनरतिसरमाया वानरा मापसारम् । अमरततवरालीमानमासाद्य नंदू रणमहिमतताशा धीरभावेऽसिराते ॥ २२ ॥ समरणेति । सुग्रीवाङ्गदप्रभृतयोऽत्र वानरा वण्र्यन्ते-वानरा नेदुः । जगदुरित्यर्थः। कीदृशाः। समौ तुल्यौ रणमहैौ सङ्कामोसवौ येषां ते समरणमह इन्द्रजित्प्रभृतयस्ते विद्यन्ते येषां ते समरणमहिनो रावणदयस्तांस्तुपन्ति हिंसन्ति ये ते समरणमहितोपाः।