पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
काव्यमाला ।

५२ काव्यमाला। पूजया सप्रसादामित्यर्थः । अत्र प्रथमपादेन दण्डः, द्वितीयेन फलम् , तृतीयचतुर्थाभ्यां वाजावटनी च । न्यासः।। अथ शूलम्- मा मुषो राजस स्वासूंल्लोककूटेशदेवतां । तां शिवावाशितां सिद्धयाध्यासितां हि स्तुतां स्तुहि ॥११॥ शूलम् ॥ मा मुष इति । हे राजस रजोगुणयुक्त, स्वासूनात्मप्राणान्मा मुषो मा हार्षीः । तां लोककूटानां जनसमूहानामीशा राजानस्तेषां देवतां स्तुहि नुहि । कीदृशीम् । शिवेन शंभुना वाशितामाहूतां शिवाभिर्वा वाशितां कृतकलकलाम् । सिद्धया कार्यसिद्धयाध्या- सितां समधिष्ठिताम् । स्तुतां जगतेति। त्रिशिखमेतेन शूलमुत्पद्यते । प्रथममर्धं दण्डभागे द्वितीयं त्वावर्तपरावर्तै: शिखासु । तत्र सर्वशिखामूले 'तां 'शब्दो वारपञ्चकमुच्चार्यते । शिखायामेकस्यां 'शिवा', द्वितीयायां 'सिद्धया', मध्यमायां 'स्तुहि' । न्यासः ।। अथ शक्त्यादीनि- माहिषाख्ये रणेऽन्या नु सा नु नानेयमत्र हि । हिमातङ्कादिवामुं च कं कम्पिनमुपप्लुतम् ॥ १२ ॥ शक्तिः ॥ मातङ्गानङ्गविधिनामुना पादं तमुद्यतम् । तङ्गयित्वा शिरस्यस्य निपात्याहन्ति रंहसा ॥ १३ ॥ हलम् ।। इतीक्षिता सुरैश्चक्रे या यमामममायया । महिषं पातु वो गौरी सायतासिसितायसा ॥१४॥ रथपदम् ॥ (विशेषकम्) माहिषेति । मातङ्गेति । इतीति । सा गौरी वो युष्मान्पातु रक्षतु । या सुरैरित्थमी- क्षिता सती महिषं यमामं यमगामिनं मृतममाययाच्छद्मना चक्रे कृतवती । किंभूता। आयतैर्दोघैरसिभिः सितो बद्ध आयोऽर्थागमो यैस्तान्दानवादीन्स्यति हिनस्ति या सा तथोक्ता । क्वेक्षिता । माहिषाख्य रणे महिषासुरसंबन्धिनि समरे । कथमीक्षिता । नानानेकप्रकारम् । तदेव नानात्वमाह-अन्या नु सा न्विति । नुर्वितर्के । अत्र रण इयं देवी किमन्या स्यादुत सैव । भयानकत्वादनिश्चयः । तथैवंवादिभिः सुरैरीक्षिता यथामुं महिषं कं कुत्सितम् । कम्पिनं कम्पयुक्तम् । कुत इव। हिमातङ्कादिव हिमर्तेरिव । तथो- पप्लतं मदोद्धतमाहन्ति मारयति । केनाहन्ति । अमुना प्रत्यक्षदृष्टेन मातङ्गानङ्गविधिना । सदर्पत्वाद्गजविधिना, सलीलत्वादनङ्गविधिना । किं कृत्वा । तं लोकप्रसिद्धं पादमुद्यत. मुत्पाटितं तङ्गयित्वा भ्रमयित्वा । तदनन्तरं चास्य महिषस्य शिरसि रंहसा वेगेन नि- पात्य निःक्षिप्य । इत्यादि जल्पद्भिः सुरैरीक्षिता यमामं चक्र इति संबन्धः । देवतास्तुत्या चैतदत्र सूच्यते-यथा प्रायेण चित्रस्य देवतास्तुतिविषयो न सरसं काव्यमिति । अत्राद्य- श्लोकेन मध्यतन्वी तीक्ष्णप्रान्ता शक्तिरुत्पद्यते । तत्र 'हिमातं' इत्यक्षरत्रयं मध्ये, 'नुसा'