पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५ अध्यायः]
५१
काव्यालंकारः ।

 मारेति । मातेति । उमा गौरी. शं सुखं मे मह्यं दिश्याद्देयात् । कीदृशी । आदिजा जगदादिभवा । तथा मारारिः शंभुः, शक्र इन्द्रः, रामो जामदग्नयो दाशरथिर्वा, इभमुखो गणाधिपस्तैरासाररंहसा वेगवर्षवद्वेगेनादरावेशात्सार उत्कृष्ट आरब्ध: प्रकृतः स्तवः स्तुतिर्यस्याः सा । तथा नित्यं सदा तेषां मारारिप्रभृतीनामर्ते: पीडाया हरणेऽपनयने क्षमा समर्था । तथा नतानां मातेत्र माता । वत्सलत्वात् । तथा संघट: समूहः । कासां श्रियामृद्धीनाम् । तथा बाधितो नारितो भक्तानां संभ्रमो भयं यया सा तथाभूता । तथा मान्या पूज्या । अथ सीमा मर्यादा रामणां स्त्रीणाम् ।सर्वोत्तमेत्यर्त: । अनेन संदानितकेन खङ्ग उत्पद्यते । आद्यः श्लोकः फलरूपोऽपरो मुष्टिरूपः । ‘सा’शब्दः फलान्ते तैक्ष्ण्याकारी 'दिजा' इति मुष्टेरूपरि ‘मा’शब्दौ तत्र साधारणौ । अस्य न्यासः ॥

अथ मुसलधनुषी--

  मायाविनं महाहावा रसायातं लसदुजा ।
  जातलीलायथासारवाचं महिषमावधीः ॥ ८ ॥ मुसलम् ॥

  मामभीदा शरण्या मुत्सदैवारुप्रदा च धीः ।
  धीरा पवित्रा संत्रासात्रासीष्ठा मांतरारम॥ ९॥ धनुः ॥ (युग्मम्)

 मायाविनमिति । मामिति । हे मातः,सा त्वं संत्रासाद्भयान्मां त्रासीष्ठा रक्ष। आरम व्यापारान्तरान्निवर्तस्व । पश्य मामित्यर्थः । या त्वं महिषं महिषासुरमावधीर्हतवतीति संबन्धः । कीदृशं महिषम् । मायाविनं छद्मपरम् । त्वं तु महाहावा महान्हावश्र्चेष्टाविषेषो यस्याः सा । रसेन दर्पेणायातं महिषम् । त्वं लसभ्दुजा लसन्तौ भुजौ यस्याः । तथा जातलीला संपन्नविलासा । महिषमयथासारवाचमयथासारा मर्यादोल्लङ्गिनो वाग्यस्य । तथा त्वमभियमभयं ददासीत्यभीदा । शरणे साधुः शरण्या । मुत्प्रहृष्टाः। सदैव सर्वकालमरुप्रदा नीरोगत्वदायिनी । चः समुच्चये । धीर्बुद्धि: । तद्धेतुत्वात् । धीरा निर्भया । पवित्रा पावनी । अत्राद्यश्र्लोकेन मुसलम्—मव्ये तनु पार्श्वयोः स्थूलमेकत्र प्रान्ते तीक्ष्णम् । तत्र मध्ये ‘वारसा’ इत्यक्षरत्रयं साधारणमन्ते ‘जा’ इति । द्वितीयश्लोकेन धनुः तत्राद्यमर्घ कुटिलं वंशभागे; द्वितीयं गुणाकारं ‘मा'शब्दोऽधस्तनकोटिप्रान्ते, तदुपान्ते च मकारो द्विरावृत्ति, ‘बी’शब्दश्च शिखारूप:। न्यासः ॥

अथ शरः—

  माननापरुषं लोकदेवीं सद्स सन्नम।
  मनसा सादरं गत्वा सर्वदा दास्यमङ्ग ताम् ॥ १० ॥ शरः ॥

 माननेति । अङ्गति कमलमन्त्रकमलमन्त्रणे। हे सद्रस सुभक्तिभरेणार्द्रहृदय, सर्वदा सदा सादरं सप्रयत्नं मनसा चेतसा तां लोकदेवीं भुवनदेवतां सन्नम सम्यक्प्रणम् । दासभावं गत्वाभ्युपेत्य । माननया पूजनयापगता रुट् क्रोधो यस्यास्तां माननापरुषम् । सापराधेऽपि


१ संदानितकमिति युग्मस्य संज्ञान्तरम्. २ सर्वेषां बन्धानां न्यास ग्रन्थसमाप्तौ द्रष्टव्यः.