पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३ अध्यायः]
२१
काव्यालंकारः ।

1

२ अध्यायः] काव्यालंकारः | २९

अथायन्तकमेदानाह-- प्रथमादिप्रयमाधैः परिटृत्तान्यत्र सार्थमर्थीनि । अन्त्यान्यनन्तराणां जनयन्त्याद्यन्तकं नाम ॥ ३२॥ प्रयमादीति । प्रथमद्वितीयतूतीयपादप्रयमाधैः साधेमनन्तराणां द्वितीयततीयचतु्थेपा- दानामन्त्यार्धानि परिवृत्तानि यमकितानि सन्त्याद्यन्तकसंज्ञकं यमकं जनयन्ति ॥ किमेकभेदमेवेदम्‌ । नेत्याह-- इदमप्यन्तादिकवत्करमेण पोढव भिद्यते भूयः । अस्योदाहरणानां तेनैव च दर्शितो मार्गैः ॥ ३३ ॥ इदमिति । न केवलमन्तादिकमिदमप्यायन्तकं तेनैव रत्रमेण षोढा षड्मिभदैभि्द्यते । भूयः पुनः । यथा प्रयमाचर्द्वितीयपादान््या्धेन सह यमक्रिते तृतीयायै चतुथौन्त्या- यैन सह व्यस्तमायन्तकं द्विषा । तदुमययोगे समस्तमिति तृतीयो भेदः । द्वितीयाया तृतीयान््याथेन सह मध्यनामा चतुः । मध्यसमस्तायन्तकयोगे वंशः पश्चमभेद्‌ः । प्रय- मान्द्याधैचतुयांयधैसार्प्ये वंशे च युगपत्कृते चक्क नाम षष्ठः । पूर्वैवच सप्तमो भेदः संभवतीति । यत्र प्रथमाय्थैचतुयौन्य्मागयोः सारूप्यम्‌ । अस्य च निदश्ेनानां तेनैवा- न्तादिकेन मार्गो दशितो दिक्प्दीनं कृतमिति नोदाहरणं दत्तम्‌ ॥ भूयो मेदमाह-- भथमतृतीयादयर्थे तदनन्तरचरमयोः परात्ते । मवति समस्तान्तादिकयोगादप्यर्षपरिटत्तिः ॥ ३९ ॥ प्रथमेति । प्रथमाय द्वितीयपादान्यार्धेन ठतीयाय्ं चतुर्थान्तया्धेन यमकितं सम- स्तान्तादिकं चेव्युमययोगेऽधंपरिदृत्तिनौम भवति ॥ यया-- ५ च ५0 । ऋः ^] सन्नार पाके दुरपण कंदर्पण ससारसा । शरन्नवाना बिभ्राणा नाविभ्राणा शरं नवा ॥ ३९ ॥ ससारेति । कंदर कामेन साकँ साथ देण वेगेन शरत्ससार प्रता । कौटशी सा। ससारसा सह सारसैः पक्िवरोषैवतेते या सा । तथा नवानि नूतनान्यनांसि शकयानि यस्यां सा नवानाः । तथा शरं काण्डठणविरेषं बिभ्राणा घारयमाणा । तथा आणनं भ्राणः शब्दः । वीनां पक्षिणां राणो विध्राणो न विदयते विभ्राणो यस्यां सावि- राणा नैवंविधा । सपक्षितेतयथः । तथा नवा प्रत्यग्रा ! तत्काखप्रटृत्तत्वात्‌ ॥ पुनभदान्तराण्याह-- . पाद्प्तमुद्कसंज्ञं तत्नाढत्तानि कुर्वत तच । अन्तरितानन्तरितन्यस्तरसमस्तेषु पदेषु ॥ ३६ ॥