पृष्ठम्:काव्यसंग्रहः.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भीतगोविन्द | लयनविषयमपि किशलयतस्पं । गणयति विहित हुत्ताशविकल्प | राधिका० ॥१५॥ स्थजति न पाणिमलेन कपोलं । बालशशिनमिव सायमली | राधिका० ॥१६। हरिरिति हरिरिति जयति सकामं । विरइविहितमरखेवः निकामं ॥ राधिका० ॥१७॥ श्रीजयदेवभतिमिति गीतं । सुखयतु केशवपदमुपनीतं ॥ राधिका० ॥१८॥ सा रोमान्पति सीत्करोति विलपत्यत्कम्पते ताम्यति ध्यायत्युमति प्रमीलति पतत्युद्याति मूर्खत्यपि । एतावत्यतनुज्वरे वरतनुर्जी बेन किं ते रसात् स्वप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा इस्तकः ॥ १९ ॥ स्मरातुरां दैवतवैद्यहृद्य त्वदनसक्राढतमाचसाध्यां । विमुक्तबाधां कुरुषे न राधाम् उपेन्द्रवज्जादपि दारुयोऽसि ॥ २० ॥ कन्दर्पज्वरसंञ्चरातुरतनोराचर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमः कमलिनीचिन्तासु संतास्यति । किन्तु शान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ २१ ॥ क्षणमपि विरहः पुरा न सेहे । नयननिमीलन खिन्नया यया ते ॥ Digited by Google