पृष्ठम्:काव्यसंग्रहः.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोबिन्द | त्वयि विमुखे मयि सपदि सुधानिधिरपि समुते सनुदाहं । सा विरहे० ॥७॥ . ध्यानलयेन पुरः परिकल्छ भवन्तमतीव दुरापं । विणपति इसति विषीदति रोदिति चञ्चति मुब्बति तापं । सा विरहे० ॥ ८ ॥ श्रीजयदेवभणितसिदमधिकं यदि मनसा नटनीयं । हरिविरहाकुलवलवयुवतिसखीवचनं पठनीयं ॥ सा विरहे० ॥ ८ ॥ आवासो बिपिनायते प्रियसखीमालापि जालायते । तापीऽपि श्वसितेन दावदहनज्वाला कलापायते ॥ सापि त्वदिरहेन इन्त इरिणीरूपायत हा कथं । कन्दर्पोऽपि यमायते विरचयन् शार्दूलविक्रीडितं ॥ १० ॥ देशागरागैकतालीतालाभ्यां गीयते ॥ स्तनविनिहितमपि हारमुदारं । सा मनुते कृशतमुरिव भारं ॥ राधिका तब विरहे केशव । भुं ॥ ११ ॥ सरसमसृणमपि मलयजपकं । `पश्यति विवमिष वयुषि समद्धं ॥ राधिका ॥ १२ ॥ श्वसित षवनममुयमपरियाई । मदनदहनमिव वइति सदाहं | राधिका० ॥ १३ ॥ दिशि दिशि किरति सजलकणजालं । नयननलिनमिव विगलितनालं | राधिका० ॥१४॥ Digized by Google