पृष्ठम्:काव्यसंग्रहः.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द | प्रसूतिथूतानां सखि शिखरिणीयं सुखयति ॥ ११ ॥ साकृतस्मितमाकुलाकुलगलहम्मिशमुलासित भ्रूवल्लीकमलीकदर्शितभुजाबालाई इस्तस्तनं । गोपीनां निभृतं निरीक्ष्य दयिताकांक्षचिरं चिन्तयन् अन्तर्मुग्धमनोहरो हरंतु वः केशं नवः केशवः ॥ १२ ॥ इति श्रीगीतगोविन्देऽशकेशयो नाम द्वितीयः सर्गः ॥ २ ॥ मुग्धमधुसूदनः कंसारिरपि संसारवासनाबन्धशृंखला। राधामाधाय हृदये तत्याज ब्रजसुन्दरीः ॥ १ ॥ इतस्ततस्तामनुसृत्य राधिकाम् अनवामन खिन्नमानसः । कृतानुतापः स कलिन्दनन्दिनी तटान्तकुत्रे निषसाद माधवः ॥ २ ॥ गुर्जरीरागेण यतितालेन च गोयते ॥ मामियं चलिता विलोक्य रतं बधूनिचयेन | सापराधतया मयापि न वारितातिभयेन ॥ हरि हरि इतादरतया गता सा कुपितेव | धुं ॥ ३॥ कि करिष्यति किं वदिष्यति सा चिरं विरहेण । किं धनेन अनेन किं मम जीवितेन गृहेण ॥. इरि हरि० ॥ ४ ॥ fhigl: red by Google