पृष्ठम्:काव्यसंग्रहः.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । ७९ अलसनिमीलितलोचनया पुलकांवलिललितकपोलं । श्रमजलसिक्तकलेवरया वरमदनमदादतिलोलं ॥ सखि ३० ॥ ५ ॥ जितमनसिजतंत्रविचारं । नखलिखितघनस्तनभारं ॥ सखि हे० ॥ ६ ॥ परिपूरितसुरतवितानं । ० चरणरणितमखिनूपुरया मुखरविशृंखलमेखलया सकचग्रहचुम्बनदानं | सखि हे० ॥ ७ ॥ कोकिलकलरवकूजितया कुसुमाकुल कुन्त लया रतिसुखसमयरसालसया दरमुकुलितनयनसरोजं । निःसहनिपतिततनुखतया मधुसूदनमुदितमनोजं ॥ सखि ३० ॥ ८ ॥ श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलं । सुखमुत्कण्ठितगोपबधूकथितं वितनोतु सलीखं ॥ सखि हे० ॥ ८ ॥ इस्तखस्तविलासवंशमन्दजुभूवलिमदलवी हन्दोत्सारिहगन्तवीक्षितमतिवेदार्द्रगण्डस्थलं । मामुद्दीष्य विलक्षितस्मितसुधामुग्धाननं कानने गोविन्दं व्रजसुन्दरीगणहतं पश्यामि हृय्यामि च ॥ १० ॥ दुरालोकस्तोकस्तवकनवकाशोकलतिका विकाशः कासारोपवनपवनोऽपि व्यथयति । श्रपि भ्राम्यङ्गीरणितरमणीया न मुकुल Digi: zed by y Google