पृष्ठम्:काव्यसंग्रहः.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । चिन्तयामि संदाननं कुटिलभु कोपभरेल । शोखपद्ममिवोपरिभ्रमताकुलं भ्रमरेश | हरि हरि० ॥ ५ ॥ तामहं हृदि सङ्गतामनिशं भृशं रमयामि । किं वनेऽनुसरामि तामिह किं तथा विलयामि ॥ हरि हरि० ॥ ६ ॥ तन्धि खिन्नमसूयया हृदयं तवाकलयामि । तन वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥ हरि हरि० ॥ ७॥ दृश्यसे पुरतो गतागतमेव मे विधासि । किं पुरेव ससंभ्रमं परिरम्भं न ददासि ॥ क्षम्यतामपरं कदापि तवेदृशं न करोमि । देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥ हरि इरि० ॥ ८ ॥ वर्णित जयदेवकेन हरेरिदं प्रवणेन । किन्दु विश्वसमुद्रसम्भवरोहिणीरमखेन । हरि हरि० ॥ ८॥ ट हृदि विषलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सागरलद्युतिः । मलयजरजो नेद् भम प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग कुधा किमु धावसि ॥ ११ ॥ Google (1 हरि हरि० ॥ १० ॥ Digized by ८१