पृष्ठम्:काव्यसंग्रहः.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ गीतगोविन्द | हृन्दावनविपिने ललितं वितनोतु सुभानि यशस्यं ॥ इरिरिह० ॥ ८ ॥ जनयनानन्दमिन्दीवर विश्वेषामनुरश्जमेनं श्रेषी श्यामलकोम खैरुपनयनरनङ्गोत्सव | स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यक्त्रमाखिङ्गितः शृङ्गारः सहि मूर्त्तिमानिव मधौ मुग्धोहरिः कोडति ॥ १० ॥ यद्योत्सवसङ्घ जनकवलो शादिवेशा प्राले यसपने चयानसरति श्रीखण्डभैलानिलः । किस सिग्धरसालमौलिमुकुलान्यालोका हर्योदयाद् उन्मीलन्ति कु कुरितिकलोत्तासाः पिकामगिरः ॥११॥ रासोलासभरे विश्वमामाम् अभ्य परिरभ्य निर्भरमुरः प्रेमान्धया राधया । साधु त्वदनं सुधामयमिति व्याहृत्य गीतस्तुति व्याजादुगटचुम्बित: स्मितमनोहारी हरिः पातु वः ॥ १२॥ इति श्रीगीतगोविन्द सामोददामोदरो नाम : प्रथमः सर्गः ॥ १ ॥ श्रोशकेशवः । I. विहरति वने राधा साधारणप्रणये हरौ विगलितनिजोत्कर्षादीर्घ्यावशेन गतान्यतः । कचिदपि लताकु गुञ्जन्मधुव्रतमण्डली Digl: zed by Google