पृष्ठम्:काव्यसंग्रहः.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । विहरति० ॥ ७ ॥ स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते वृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ॥ विहरति० ॥ ८ ॥ श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारं । सरसंवसन्तसमयवनवर्णनमनुगतमदनविकार | विंडरति • ॥ ८ ॥ दरविदलितमलीवलिचत्पराग प्रकटितपटवासैर्वासयम् काननानि । दूर हि दहति चेतः केतकीगन्धबन्धः प्रसरदसमवायप्राणवइन्धवाहः ॥१०॥ उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूतार क्रीडत्कोकिलकाकलीकस्तकलैरु जीर्ण कर्णज्वराः । नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ ११ ॥ V. अनेकनारीपरिरम्भसम्धम स्फुरन्मनोहारिविलासलालसं । मुरारिमारादुमदर्शयन्त्यस सखी समक्षं पुनराह राधिकां ॥ १ ॥ रामकिरीरागयतितालाभ्यां गीयते ॥ चन्दनचर्चितनीलकले वरपीतवसनवनमाली । hige red by Google