पृष्ठम्:काव्यसंग्रहः.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार | मधुसुरभिमुखाब्ञं लोचने लोभ्रताम्रे नवकुरुवकपूर्सः केशपाशी मनोज्ञः । गुरुतरकुचयुग्मं श्रोणिविम्बं तथैव न भवति किमिदान योषितां मन्मथाय ॥ ३२॥ श्राकम्पितानि हृदयानि मनस्विनीनां वातैः प्रफुल्लसहकारकताधिवासैः । संबाधितं परभृतस्य मदाकुलस्य श्रोचप्रियैर्मधुकरस्य च गीतमादैः ॥ ३३ ॥ रम्यः प्रदोषसमयः स्फुटचन्द्रभासः युंस्कोकिलस्य विरुतं पवनः सुगन्धिः । मत्तालियूथविरुतं निशि शीधुपानं. सर्वे रसायनमिदं कुसुमायुधस्य ॥ ३४ ॥ छायां अनो समभिवांछति पादपानां. नक्तं तथैच्छति पुनः किरणं सुधांशोः । इम्यै प्रयाति शयितुं सुखशीतलच कान्ताञ्च गाटमुपगूहति शीतलत्वात् ॥ ३५ ॥ मलयपवनविह्नः कोकिलेनाभिरग्यो सुरभिमधुनिषेकालन्धगन्धप्रबन्धः । विविधमधुपयूथैर्वोच्चमामः समन्ताद् भवतु तव वसन्तः श्रेष्टकालः सुखाय ॥ ३६॥ इति श्रीकालिदासकृतादृतुसंहारकाव्ये वसन्तवर्णना समाप्ता । Digized by Google