पृष्ठम्:काव्यसंग्रहः.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार । शैलेयजालपरिणशिलागुद्दान्तान् दृष्ट्वा जनः क्षितिवतो मुदमेति सर्वः ॥ २६ ॥ नेषे निमीलयति रोदिति याति मोहं घ्राणं करेण विरुखदि विरोति चोथैः । कान्त वियोगपरिखेदितचित्तवृत्तिर दृष्ट्वाध्वगः कुसुमितान् सहकारवृक्षान् ॥ २७ ॥ समदमधुकराणां कोकिलानाच नादः कुसुमितसहकारैः कर्तिकारैश्च रम्यैः । इषुभिरिव सुतीक्षै मनसं माननीनां तुदति कुसुमदाखो मन्मथोडीपनाय ॥ २८ ॥ रुचिरकमककान्तीन् मुञ्चतः पुष्पराशीम् मृदुपवनविधूतान् पुष्पितांतरक्षान् अभिमुखमभिषीष्य क्षामदे दोऽपि मार्गे मदनशरनिघातै महमेति प्रवासी ॥ २८ ॥ परभृतकलगीतै ह्रदिभिः सहचांसि स्मितदशनमयूखान् कुन्दपुष्पप्रभाभिः । कर किसलयकान्तं पलवैर्विद्रमाभैर उपहसति वसन्तः कामिनीनामिदानीं ॥ ३० । कनककमलकान्तैराननैः पाण्डुगण्डेर उपरिनिहितहारैश्चन्दनात्रै स्तनान्तैः । मदनजनिविलासै दृष्टिपात मुनीन्द्रान् स्तनभरनतनार्यः कामयन्ति प्रशान्तान् ॥ ३१ ॥ । Thigi, red by Google