पृष्ठम्:काव्यसंग्रहः.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार । ६६ किं किंशुकैः शुकमुखच्छविभि न दग्धं किं कर्णिकारकुसुमै र्न ऋतं मनोज्ञैः । यत्कोकिलाः पुनरमी मधुरैर्वचोभिर् यूनां मनः सुवदने नियतं हरन्ति ॥ २१ ॥ पुंस्कोकिलैः फलरसैः समुपान्तहर्षेः कूजद्भिरुन्मदकराणि वचसि धीरं । लज्जाम्वितं सविनयं हृदयं क्षमेन पर्य्याकुलं कुलगृहेऽपि कृतं बधूनां ॥ २२ ॥ कम्पयन् कुसुमिताः सहकारशाखा विस्तारयन् परश्वतस्य वचसि दिक्षु । वायुर्विवाति हृदयानि हरन् बधूनां नीहारपातविगमात् सुभगो वसन्ते ॥ २३ कुन्दैः सविभ्रमवधूइसितावदातैर् उद्योतितान्युपवनानि मनोहराणि । चितं मुनेरपि हरन्ति निउत्तरागं प्रायेण रागचलितानि मनांसि पुंसां ॥ २४ ॥ प्रालम्बिहेमरसना स्तनसक्काराः कन्दर्पदर्पशिथिलीकृतगाचयथ्यः । • मासे मधौ मधुरकोकिलभुङ्गनादे रामा हरन्ति हृदयं प्रसभं नराणां ॥ २५ ॥ नानामनोजकुसुमद्रुमभूषितायान् हृष्टान्यपुष्टनिनदांकुलसानुदेशान् । Google Digi: zed by i !