पृष्ठम्:काव्यसंग्रहः.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार । गुञ्जन् हिरेफोप्ययमम्बुजस्थः क्षिप्रं प्रियायाः प्रकरोति चाटुं ॥ १५ ॥ ताम्र प्रवालस्तवकावनम्राश चूतद्रुमाः पुष्पित चारुशाखाः । कुर्वन्ति कान्ते पवनावधूताः समुत्सुकम्मानसमजनानां ॥१६॥ श्रमूखतो विद्रुमरागताखाः सपल वं पुष्पचयं दधानाः । कुर्वन्त्यशोका हृदयं सशोकं निरीक्ष्यमाणा नवयौवनानां ॥ १७ ॥ मतदिरेफपरिचुम्बितचारुपुष्या मन्दानिलाकुलित चारुमुदुमवालाः | कुर्वन्ति कामिमनसां सहसोत्त्वं बालातिमुक्तलतिकाः समवेक्ष्यमाणाः ॥ १८ ॥ . कान्सामनचुतिमुषामचिरोहतानां शोभां परां कुरुषकद्रुममञ्जरीणां । दृष्ट्वा प्रिये हि पथिकस्य भवेन्द्रस्य कन्दर्पवाणनिकरैर्व्यथितं हि चेतः ॥ १८ ॥ आदीप्तवहिसहशैर्मरुतावधूतैः सर्वच किंशुकवनैः कुसुमावनखैः | सच्चो वसन्तसमये समुपागते हि रक्तांशुका नववधूरिव भाति भूमिः ॥ २० ॥ भ 9 Pigt.red by Google ·