पृष्ठम्:काव्यसंग्रहः.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार | तनूनि पाण्डुनि मदालसानि मुहुर्मुहुर्जुम्भनतत्पराणि | श्रङ्गान्यनङ्गः प्रमदाजनस्य करोति लावण्यरसोत्सुकानि ॥ १० ॥ नेत्रेवलोलो मदिरालसेषु गण्डेषु पाण्डुः कठिनः स्तनेषु । मध्येषु नम्रो जघनेषु पीनः स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥ ११ ॥ अङ्गानि निद्रालसविलानि वाक्यानि किञ्चिन्मदिरालसामि । भूक्षेपजियानि च वीक्षितानि चकार कामः प्रमदाजनानां ॥ १२ ॥ प्रियङ्गुकालीयककुमानि स्तनाङ्गरागेषु विसर्जितानि । आलिप्यते चन्दनमङ्गनाभिर् मदालसाभिर्मृगनाभियुक्तं ॥ १३ ॥ गुरूणि वासांसि विहाय तूर्णं सनूनि लाक्षारसरचितानि । सुगन्धिकालागुरुधूपितानि धत्ते जनः कामशरानुविद्धः ॥ १४ ॥ पुंस्कोकिलचूसरसेनमत्तः प्रियामुखं चुम्बति सादरोयं ।... Digized by Google