पृष्ठम्:काव्यसंग्रहः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार । चूतद्रमाणां कुसुमानतानां ददाति सौरम्यमयं वसन्तः ॥ ४ ॥ स्तनेषु हाराः सितचन्दना भुञेषु कम्बूवलयाङ्गदानि । प्रयान्ति निःशङ्कमनङ्गसौख्यं नितम्बिनीनां जघनेषु काञ्च्यः ॥ ५ ॥ - कुसुम्भरागारुणितै र्दुकूखैर् नितम्बविम्बानि विलासिनीनां । तन्वंशकैः कुकुमरागगौरर् श्रलं क्रियन्ते स्तनमण्डलानि ॥ ६ ॥ कर्णेषु योग्यं नवकर्णिकार स्तनेषु छारा अलकेधशोकः । शिखासु माला नवमल्लिकायाः प्रयान्ति शोभां प्रमदाजनस्य ॥ ७ ॥ सपषलेखेषु विलासिनीनां वक्त्रेषु हेमाम्बुरुहोपमेषु । स्तनान्तरे मौक्तिकसङ्गजातः स्वेदोजमो विस्तरतामुपैति ॥ ८ ॥ उद्यासयन्त्यः अथबन्धनानि गाचाणि कन्दर्पसमाकुलानि । समीपवतिष्वपि कामुकेषु समुत्सुका एव भवन्ति नार्यः ॥ ९ ॥ hight red by Google