पृष्ठम्:काव्यसंग्रहः.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार | निशासु हृष्टाः सह कामिभिः स्त्रियः पिवन्ति मद्यं मदनीयमुत्तमं ॥ १० ॥ अपगतमदरागा योषिदेका प्रभाते कृतविनतकुचाग्रा पत्युरासिङ्गनेन । प्रियतमपरिभुक्तं वीक्षमाणा स्वदे ब्रजति शयनवासाद्दासमन्यं इसन्ती ॥ ११ ॥ अगुरुसुरभिधूपा मोदितं केशपाशं गलितकुसुममालं कुब्बिताग्रं वहन्ती । त्यजति गुरुनितम्बा निबनाभिः सुमध्या उपसि शयनवासं कामिनी कामशोभा ॥ १२ ॥ कनककमलकान्तैः सद्य एवाम्बुधौतः श्रवणतटनिषतैः पाटलोपान्तनेचैः । उपसि वदनविम्बैरंशसंयुक्तके शैः श्रियइव सृहमध्ये संस्थिता योषितोऽद्य ॥ १३॥ पृथुजघनभरार्त्ताः किश्चिदानम्रमध्याः स्तनभरपरिखेदान्मन्दमन्दं ब्रञन्त्यः । सुरतशयनवेषं नैशमन्यत् प्रहाय दधति दिवसयोग्यं येषमेतास्तरुण्यः ॥ १४ ॥ नखपदकृतभङ्गान् वीक्षमाणाः स्तनान्तान् अधरकिसलयाग्रं दन्तभिन्नं स्पशन्त्यः अभिमतरतवेशं नन्दयन्त्यस्तरुण्यः सवितुरुदयकाले भूषयन्त्यामनानि ॥ १५ ॥ Digitzed by Google ६१