पृष्ठम्:काव्यसंग्रहः.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६. ऋतुसंहार | सृहीतताम्बूलविलेपमश्रजः पुष्पासवामोदितवलपङ्कजाः । प्रकामकालागुरुधूपवासितं विशन्ति शय्यागृहमुत्सकाः स्त्रियः ॥ ५ ॥ कृतापराधान् बहुशोऽभितर्जितान् सवेपथून् साध्वसमन्दचेतसः । निरीक्ष्य भरृन्ः सुरताभिलाषिणः स्त्रियोऽपराधान् समदा विसारुः ॥ ६ ॥ प्रकामकामैः युवभिः सुनिर्दयं निशासु दीर्घास्वभिभाविताविरं । धमन्ति मन्दं श्रमखेदितोरवः क्षपावसाने नवयौवनाः स्त्रियः ॥ ७ ॥ पयोधरैः कुक्कुमरागपिञ्जरैः सुखोपसेव्यैर्नवयौवनोत्सवः । विलासिनीनां परिपीडितोरसः स्वपन्ति शीतं परिभूय कामिनः ॥ ८ ॥ मनोजकुर्पासकपीडितस्तनाः स्वराग कौशेयविभूषितोरयः । निवेशितान्तः कुसुमैः शिरोरुहैर् विभूषयन्तीव हिमागमं स्त्रियः ॥ ८ ॥ सुगन्धिनिःश्वासविकम्पितोत्पलं मनोहरं कामरतिप्रबोधनं । Digized by Google