पृष्ठम्:काव्यसंग्रहः.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार | विनिपतिततुषारः कौञ्चनादोपगीतः प्रदिशतु हिमयुक्तः कालरव प्रियं यः ॥ १९ ॥ इति कालिदासकृताहतुसंधारे चेमन्तवर्णना समाप्ता । शिशिरवर्णना । प्ररूढशाली क्षुचवाटतक्षितिं सुस्थस्थितक्रौञ्चनिनादशोभितं । प्रकामकामं प्रमदाजनप्रियं वरोरु कालं शिशिराज्ञयं ऋषु ॥ १ ॥ निरुजवातायनमन्दिरोदर हुताशनो भानुमतो गभस्तयः । गुरूणि वासांस्यवस्लाः सयौवनाः प्रयान्ति कालेऽद्य जनस्य सेव्यतां ॥ २ ॥ न चन्दनं चन्द्रमरीचिशीतलं न चर्म्यपृष्ठं शरदिन्दुमिर्मलं । न वायवः सान्द्रतुषारशीतला जनस्य चित्तं रमयन्ति साम्प्रतं ॥ ३ ॥ तुषारसंघातनिपातशीतलाः शशाङभाभिः शिशिरीकृताः पुनः । बिपाण्डुतारागणचारुभूषणाः अनस्य सेव्या न भवन्ति राजयः ॥ ४ ॥ Digized by Google पूर्व