पृष्ठम्:काव्यसंग्रहः.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार ।' अधररुचिरशोभां बन्धुजीये मिर्यायाः पथिकजन इदानीं रोदिति भ्रान्तचित्तः ॥ २४ ॥ स्त्रोणां निधाय बदनेषु शशाइलक्षी हास्ये विशुद्धवदने कुमुदाकरश्रीं । बन्धूककान्ति मधरेषु मनोहरेयु क्वापि प्रयाति सुभगा शरदागमश्रीः ॥ २५ ॥ विकचकमलवक्का फुल्लनीलोत्पलाक्षी कुसुमितनवकाशा व्याकुलालम्बिवासा । कुमुदरुचिरहासा कामिनीवोन्मदेयं उपदिशतु शरदचेतसः प्रीतिमयां ॥ २६ ॥ इति कालिदासकृतादृसुसंहारे शरदर्षना समाप्ता । 000 हेमन्तवर्णना। नवप्रवालोद्गमपुष्परम्यः प्रफुललोभः परिपकशालिः । विलीमपद्मः प्रपतत्तुषारो हेमन्तकालः समुपागतः प्रिये ॥ १ ॥ मनोहरैश्चन्दनरागगौरैर् तुषारकुन्देन्दु निभैयहारैः । विलासिनीनां स्तनशालिनीनां नालं कियन्ते स्तनमण्डलानि ॥ २ ॥ Digi: zed by by Google ५५