पृष्ठम्:काव्यसंग्रहः.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार ।" केशानितान्तघननीलविकुच्चिता ग्राम् आपूरयन्ति वनिता नवमालतीभिः । कर्णेषु च प्रचलकाम्नकुण्डलेषु नीलोत्पलानि विकचानि निवेशयन्ते ॥ १८ ॥ हारैः सचन्दनरसैः स्तनमण्डलानि श्रोणीतटं सुविपुलं रसनाकलापैः । पादाम्बुजानि वरनूपुरशेखरैय नार्यः प्रहृष्टमनसो ऽद्य विभूषयन्ति ॥ २० ॥ स्फुटकुमुदचितानां राजहंसाश्रितानां मरकतमलिभासा वारिखा भूषितानां । श्रियमतिशयरूपां व्योमतोयाशयानां वहति विगतमेघञ्चन्द्रतारावको ॥ २१ ॥ दिवसकरमयूखैर्योध्यमानं प्रभाते वरयुवतिमुखाभं पङ्कजं जृम्भतेऽद्य । कुमुदमपि गतेस्तं लीयते चन्द्रविन्दे इसितमिव बधूमां प्रोषितेषु प्रियेषु ॥ २२ ॥ शरदि कुमुदसजाडायवो बान्ति शीता .. विगतजलदहन्द्रा दिग्विभागा मनोशाः । विगतकनुषमम्भः शालिपक्का धरित्री विमलकिरणचन्द्रं व्योम ताराविचिचं ॥ २३ ॥ असितनयनलक्षीं लक्षयित्वोत्पलेषु : कणितकनककाचीं मत्तहंसस्वनेषु । Digized by Google ५४