पृष्ठम्:काव्यसंग्रहः.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार | त्यक्ता कदम्बकुटजार्जुनसर्जनीपान् सप्तच्छदानुपगता कुसुमोहमश्रीः ॥ १३ ॥ शेफालिकाकुसुमगन्धमनोहराणि स्वच्छस्थिताण्ड जगणप्रतिनादितानि । पर्यन्तसंस्थितमृगीनयनोत्पलानि प्रोत्कष्टयम्धुपवनानि मनांसि पुंसां ॥ १४ ॥ कारपद्मकुसुमानि मुटुर्विभुम्वन् तत्सक्रमादधिकशीतलतामुपेत्य । सोत्कां करोति वनितां पवनः प्रभाते पत्रान्तलमतुहिनानि हरं स्तरूणां ॥ १५ ॥ सम्पन्नशालिनिचयात भूतानि सुस्वस्थितप्रचुरगोकुलशोभितानि । हंसैश्च सारसकुलैः प्रतिनादितानि सीमान्तराणि अनयन्ति जनप्रमोदं ॥ १६ ॥ सर्जिता सुखलिता गतिरञ्जनामाम् म्भोरु विकसितै मुखचन्द्रकान्तिः । नीलोत्पले मंदवलानि विलोचनानि भूविधमाथ सरितां तनुभिस्तरङ्गैः ॥१७॥ श्यामा लताः कुसुमभारनतप्रवासाः स्त्रीखां हरन्ति धृतभूषणबाहुकान्तिं । दन्तावभासविशदस्मितवक्ककान्तिं बन्धूकपुष्परचिता नवमालती च ॥१८॥ Digi zed by Google ५३