पृष्ठम्:काव्यसंग्रहः.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ ऋतुसंहार | न बाहुयुग्मेषु विलासिनीनां प्रयान्ति संङ्गं वलया दानि । नितम्बविम्बेषु नवं दुकूलं सम्बंशकं पीनपयोधरेषु ॥ ३ ॥ काब्बीगुणैः काश्चनरत्नचिचैर् न भूषयन्ति प्रमदा नितम्बान् । न नूपुरै सरुतं भजद्भिः पादाम्बुजन्यम्बु जकान्तिभान्ति ॥ ४ ॥ गाचाणि कालीयक चर्चितानि सपचलेखानि मुखाम्बुजामि । शिरांसि कालागुरुधूपितानि कुर्वन्ति नार्यः सुरतोत्सवाय ॥ ५ ॥ रतिश्रमक्षामविपाण्डवाः प्राप्तेपि इर्षाभ्युदये तरुण्यः । इसन्ति नोचे दशनाग्रभिन्नान् प्रमिन्नरागानधरानवेश्य ॥ ६ ॥ पीनस्तमोरुस्थलभागशोभाम् आपाद्य तत्पीडनजातखेदः । तृणाग्रस्तमैस्तुहिनैः पतगिर आक्रन्दतीवोयसि शीतकालः ॥ ७ ॥ प्रभूतशालिप्रसवैथितानि मृगाङ्गनायूषविभूषितानि । ● Google + Digized by