पृष्ठम्:काव्यसंग्रहः.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार । सप्तछदैः कुसुमभारनतै बनान्ताः शुद्धीकतान्युपवनानि मालतीभिः ॥ २ ॥ चञ्चम्ममोजसफरीरसनाकखापाः पर्यन्तसंस्थितसिताडजपंक्तिदाराः । नद्यो विशालपुलिनोरुनितम्बबिम्बा मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥ ३॥ व्योम क्वचिद्रअतशंखमलालगोस् त्यताम्बुभि लघुतया शतशः प्रयातैः । उत्प्रेक्ष्यते पवनवेगचलैः पयोद राजेव चामरशतैरभियोज्यमानः ॥४॥ भिनाञ्जनप्रचयकान्ति नभो मनो बन्धूकपुष्परजसा रुख़िता च भूमिः । वप्राञ्च पकवलमाटतभूमिभागा उत्कण्ठयन्ति न मनो भूवि कस्य यूनः ॥ ५ ॥ मन्दानिलाकुलित चारविशाखशाखः पुष्योहमप्रचयकोमलपल्लवाग्रः । मत्तडिरेफपरिपीतमधुप्रसेकश चित्तं विदारयति कस्य न कोविदारः ॥ ६ । तारागसप्रचुरभूषणमुदद्दन्ती .... मेघोपरोधपरिमुक्तशशाङ्खवला । ज्योत्स्नादुकूलममलं रजमी दधाना दृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ ७ ॥ Google Digi zed by ५१