पृष्ठम्:काव्यसंग्रहः.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार । नवजलकणसेका छीततामादधानः कुसुमभरनतानां नाशकः पादपानां । जनितसुरभिगन्धः केतकीनां रजोभिर् अपहरति नभस्वान् प्रोषितानां मनांसि ॥ २६ ॥ असभरनमितानामाश्रयोऽस्माकमु चैर श्रयमिति अखसेकैस्तोयदास्तोयमन्त्राः । अतिशयपरुषाभिरृयवः शिखाभिः समुपजनितताएं ज्ञादयन्तीव विन्ध्यं ॥ २७ ॥ बहुगुणरमखीयो योषितां चित्तहारी तरुविटपलतानां बान्धवो निर्विकारः । जलदसमय एष प्राणिनां प्राणहेतुर दिशतु तव हितानि प्रायसो वांछितानि ॥ २८॥ इति कालिदासकृताहतुसंहारे वर्षावर्सना समीप्ता । शरदर्षना । काशांशुकाविकचपद्ममनोशवका सोन्मादहंसस्तनूपुरमादरम्या आपकशालिललितातनुगाचयष्टिः प्राप्ता शरनववधूविधरम्यरुपा ॥ १ ॥ काशैर्मही शिशिर दीधितिना रजन्यो हंसर्जलानि सरितां कुमदैः सरांसि | Digized by Google