पृष्ठम्:काव्यसंग्रहः.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार | कर्णान्तरेषु ककुभद्रुममञ्जरोभिः श्रोचानुकूलरचितानवतंसकाञ्च ॥ २० ॥ कालागुरुप्रचुरचन्दनचर्चिताङ्गाः पुष्पावतंससुरभीकृतकेशपाशाः । श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे शय्याग्रहं गुरुग्रहात् प्रविशन्ति नार्यः ॥ २१ ॥ कुवलयदलनीलैरुन्नतस्तोयनं खैर मृदुपवनविधूतै मन्दमन्दं चलङ्गिः । अपहृतमिव चेतस्तोयदः सेन्द्र यापैः पथिकजनबधूनां तडियोगक्षतानां ॥ २२ ॥ मुदितइव कदम्बै र्जातपुष्पैः समन्तात् पवनचलितशाखैः शाखिभिर्मृत्यतीव । हसितमिव विधत्ते सूचिभिः केतकीनां नवसखिलनिषेकाच्छान्ततापो वनान्तः ॥ २३ ॥ शिरसि वकुलमालां मालतीभिः समेतां विकसितवनपुष्पै र्यूथिकाकुट्मलैश्च । विकचनवकदम्बैः कर्णपूरं बधूनां रचयति जलदौघः कान्तवत् काल एषः ॥ २४ ॥ दधति कुचयुगायै रुन्तै रियष्टिं प्रतनुसितदुकूलान्यायतैः श्रोणिविम्वैः । नवजलकलसेका दुगतां रोमराजी चिवलिवलिविभाग मध्यदेशैव नार्यः ॥ २५ ॥ Google 7 Digi zed by ४६