पृष्ठम्:काव्यसंग्रहः.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार | समाचिता सैकतिनी वनस्थली समुत्सुकुत्वं प्रकरोति चेतसः ॥ ८ ॥ सुतीक्ष्णमुचैर्ध्वनतां पयोमुचां घनान्धकारागृतशर्वरीवपि । तडित्प्रभादर्शित मार्गभूमयः प्रयान्ति रागादभिसारिकाः स्त्रियः ॥ १० पयोधरै र्भीमगभीरनिस्वनैर् ध्वनहि रुद्वेजितचेतसो भ्रशं । कृतापराधानपि योषितः प्रियान् परिषअन्ते शयने निरन्तरं ॥ ११ विलोचनेन्दीवरवारिविन्दुभिर् निषितविम्बाधरचारुपल्लवाः । निरस्त माल्याभरणानुलेपमाः स्थिता निराशाः प्रमदा प्रवासिनः ॥ १२ ॥ विपाण्डवं कीटरजस्तृणाम्वितं भुजङ्गवडकगतिमसर्पितं । ससाध्वसैककुलैर्विलोकितं प्रयाति निम्बाभिमुखं नवोदकं ॥ १३ प्रफुलपत्र नलिनों समुत्सुको विहाय भृङ्गाः श्रुतिहारिनिस्खमाः । पतन्ति मूढाः शिखिनां प्रदत्यतां कलाप चक्रेषु नवोत्पलाशया ॥ १४ ॥ Digi: zed by Google ४७