पृष्ठम्:काव्यसंग्रहः.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार । बलाहकाश्चाशनिशब्दभूषणाः सुरेन्द्र चापं दधतस्तडि भुखं । सुतीक्ष्णधाराफ्तनोग्रसायका स्तुदन्ति चेतो ध्वनिभिः प्रवासिनां ॥ ४ ॥ प्रभिन्नवैदूर्यनिभैस्तृणाकुरैः समाचिता प्रोत्थितकन्दलीदलैः । विभाति शुक्लतररवभूषिता वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥ ५ ॥ सदा मनोशाम्बुदनादसोत्सुकं विभातिविस्तीर्नकलापशोभितं । सविभ्रमालिङ्गनचुम्बनाकुलं अत्तहत्यकुलमद्य वर्षियां ॥ ६ ॥ विपाटयन्त्यः पतितस्तटदुमान् प्ररद्धवेशैः सलिलैरनिर्मलैः । स्त्रियः प्रकामा इव जातविभ्रमाः प्रयान्ति नद्य त्वरितं पयोनिधिं ॥ ७ ॥ शृणोद्ध मैरुजतकोमलाकुरैर् चितानि नीलैईरिलीमुखक्षतैः । वनानि रम्यानि हरन्ति मानसं विभूषितान्युतपल्लवद्रमैः ॥ ८ ॥ विलोलनेत्रोत्पलशोभिताननैर् मृगः समन्तादुपजातसाध्वसैः । Tige zed by Google L