पृष्ठम्:काव्यसंग्रहः.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ऋतुसंहार । शुष्टशस्पप्ररोहाः पटुतरवनदाहात् परुष पवनवेगात् क्षिप्तसं शुष्कपर्णाः । दिनकरपरितापात् श्रीमतोयाः समन्ताद् विद्धति भयमुचैर्वीचमाना बनान्ताः ॥ २२ ॥ श्वसिति विहगवर्ग: शीर्षपद्रमस्थः कपिकुलमुपयाति कान्तमद्वेर्निकुञ्ज । भ्रमति गवथयूथः सर्वतस्तोयमिच्छन् शरभकुलम जिमं प्रोडरत्यम्बु कूपात् ॥ २३ ॥ विकचन व कुसुम्भस्वच्छ सिन्दूरभासा परुषपवन वेगोदूतवेगेन तूनें। मरुविदपलताग्रालिङ्गनव्याकुलेन दिशि दिशि परिदग्धा भूमयः पावकेन ॥ २४ ॥ ध्वनति पवनविद्यः पर्वतानां दरीषु स्फुढति पटुनिनादः शुष्कवंशस्थलीषु । प्रसरति तृणमध्ये लब्धहहि क्षणेन. क्षपयति मृगयूथं प्रान्तलग्नो दवाग्भिः ॥ २५ ॥ बहुतर इव जातः शाल्मलीनां वनेषु स्फुढति कनकगीरः कोटरेषु द्रुमाणां । परिणतदलशाखादुत्पतत्याशु रक्षाद् भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥ २६ ॥ गजगवयमृगेन्द्रा बहिसन्तप्तदेहाः सुहृद् द्रव समेता द्वन्दभावं विदाय | Digized by Google