पृष्ठम्:काव्यसंग्रहः.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंचार | न भोगिनं प्रन्ति समीपवर्त्तिनं कलापचकेषु निवेशिताननं ॥ १६ ॥ सुभद्रमुस्तं परिपाण्डकई मं सरः खननायतपोजमण्डलैः । प्रदीप्तभासा रविवाभितापितो वराहयूथो विशतीव भूतलं ॥ १७ ॥ विवस्वता तीक्ष्णतरांशुमालिना सपतोयात सरसोऽभितापितः । उत्श्रुत्य भेकस्तृषितस्य भोगिनः फणातपचस्य तले निषिदति ॥ १८ ॥ समुड़ताशेषम्हखालजालकं विपन्नमीनं द्रुतभीतसारसं । परस्परोत्पीडनसंहतैर्गजेः कृतं सरः सान्द्रविमई कईमं ॥ १९ ॥ रविप्रभोहित्रशिरोमणिप्रभो विलोलजिह्वाइयली ढमारुतः । विषाग्निसूर्यातपतापितः फली - म हन्ति मण्डूककुलं तृषाकुलः ॥ २० ॥ सफेलासाहतव संपुढं विनिर्गतालोहित जिसमुन्मुखं । तृषाकुलं निःसृतमद्रिगहराद गवेषमानं महिषोकुलं जलं ॥ २१ ॥ higitzed by Google 38%