पृष्ठम्:काव्यसंग्रहः.pdf/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२८ नीतिप्रदीपः । हंसा: पद्मवनाशया मधुलिह: शौरम्यलाभाशया पान्थाः स्वादुफलाशया बलिभुजो गृध्राश्च मांसाशया । दूरादुनतपुष्परागनिक रैर्निःसारमिथ्योचते रेरे शाल्मलिपादप प्रतिदिनं केन त्वमावश्चितः ॥ ११ ॥ किन्तेन हेमगिरिणा रजताद्रिणा वा यच स्थिताहि तरवस्तरवस्तएव । वन्दामहे मलयमेव यदाश्रये शाकोट निम्ब कुटजान्यपि चन्दनानि ॥ १२ ॥ निर्वाणदीपे किमु तैलदानं चौरे गते वा किमु सावधानं । वयोगते किं वनिताविलासः पयोगते किं खस्तु सेतुवन्धः ॥ १३ ॥ शीतेतीते वसनमशनं वासरान्ते निशान्ते क्रीडारम्भः कुवलयां यौवनान्ते विवाहः । सेतोर्वन्धः पयसि गलिते प्रस्थिते लग्नचिन्ता सर्वचैतद्भवति विफलं स्वस्वकाले व्यतीते ॥ १४॥ नवं वस्त्रं नवच्छचं नव्या स्त्री नूतनं गृहं । सर्वच नूतनं शस्तं सेवकाचे पुरातने ॥ १५ ॥ समायाति यदा लक्ष्मीर् नारिकेलफलाम्बुवत् विनियति यदा लक्ष्मीर् गजभुक्तकपित्यवत् ॥ १६ ॥ इति श्रीमहाकविवेतालभटूविरचितं नीतिप्रदीपकाव्यं समाप्तं ॥ ० ॥ 1 Google Digi: zed by