पृष्ठम्:काव्यसंग्रहः.pdf/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुणरत्नं । ज्ञातिभिर्वंट्यते नैव चौरेणापि न नीयते । दाने नैव क्षयं याति विद्यारत्नं महाधनं ॥ ११ ॥ अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत् । गृहीतद्रव केशेषु मृत्युना धर्ममाचरेत् ॥ १२ ॥ गुणेन स्पृहनीय: स्यात् न रूपेण यतो जनः । सौगन्ध्यवज्यं नादेयं पष्यं कान्तमपि क्वचित् ॥ १३ ॥ इति श्रीमहाकविभवभूतिविरचितं गुणरत्नकाव्यं समाप्तं ॥ ● ॥ Digi: zed by Google ५२५