पृष्ठम्:काव्यसंग्रहः.pdf/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२४ गुखरमं । सुखादुतोयाः प्रभवन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः ॥ ५ ॥ गुणायन्ते दोषाः सुजनवदने दुर्जनमुखे गुणा दोषायन्ते किमिति जगतां विस्मयपदं । यथा जीमूतोयं खबणजलधेर्वारि मधुरं फणी पीत्वा क्षीरं वमति गरलं दुःसइतरं ॥ ६ ॥ विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय । खलस्य साधोर्विपरीसमेतत् ज्ञानाय दानाय च रक्षणाय ॥ ७ ॥ मतिरेव वडात् गरीयसी तदभावे करिखामियन्दशा । इति घोषयतीव डिण्डिमः करिणो हस्तिपकाइतः कनन् ॥ ८ ॥ वरं गर्भखावो वरमपि च नैवाभिगमनं वरं जातप्रेतो वरमपि च कन्याभिजननं । वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिर् न चाविद्दान् रूपद्रविणगुणयुक्तोपि तनयः ॥ ८॥ या राका शशिशोभना गतघना सा यामिनी यामिनी या सौन्दर्यगुणान्विता पतिरता सा कामिनी कामिनी । या गोविन्दरसप्रमोदमधुरा सा माधुरी माधुरी या लोकद्दयसाधनी तनुभृतां सा चातुरी चातुरी ॥ १० ॥ Google Digized by