पृष्ठम्:काव्यसंग्रहः.pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१८ मुकुन्दमाला । तृष्णातोये मदनपवनोमोहोर्मिमाले दारावर्ते तनय सहजग्राहसंघाकुले च । संसाराये महति जलधौ मज्जतां नस्त्रिधामन् पादाम्भोजे वरद भवतो भक्तिभावे प्रसीद ॥ १८ ॥ पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघुस् तेजो निःश्वसनं मरुत्तनुतरं रंभं सुसूयं नमः । क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्बाः सुरा दृष्टे यत्र सतारको विजयते श्रीपादधूलीकणः ॥ १८ ॥ आम्नायाभ्यसनान्यरन्यरुदितं कृच्छब्रतान्यन्वहं मेदच्छेदपदानि पूर्तविध्यः सर्वं हुतं भस्मनि । तीर्थानामवगाहनानि च गजनानं विना यत् पद इन्दाम्भोरुहसंस्तुतिं विजयते देवः स नारायणः ॥ २० ॥ आनन्द गोविन्द मुकुन्द राम नारायणानन्त निरामयेति । वक्तुं समर्थोपि न वक्ति कचिद् होजनानां व्यसनानि मोक्षे ॥ २१ ॥ क्षीरसागरतरङ्गशीकरा सारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्दिषे नमः ॥ २२ ॥ इति श्रीकुलशेखरेण राजा विरचिता मुकुन्दमाला समाप्ता ॥ ● ॥ Thigic red by Google