पृष्ठम्:काव्यसंग्रहः.pdf/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुकुन्दमाला | विषमविषयतोयें मज्जतामसवानां भवति शरणमेको विष्णुपोतो नराणां ॥ ११ ॥ रजसि निपतितामां मोहजालाहतानां अननमरणदोलादर्गसंसर्गगानां । शरणमशरणानामे कण्वातुराणां कुशलपथनियुक्तञ्चक्रपाणिर्नराणां ॥ १२ ॥ अपराधसहसंकुलं पतितं भीमभवार्णवोदरे। अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ १३॥ मा मे स्त्रीत्वं मा च मे स्यात् कुभावो मा मूर्खत्वं मा कुदेशेषु जन्म। मिथ्यादृष्टिर्मा च मे स्यात् कदाचित् जातौ जातौ विष्णुभक्तो भवेयं ॥ १४ ॥ कायेन वाचा मनसेन्द्रियैश्च वुड्यात्मना वानुसृतिप्रभावात् । करोमि यद्यत् सकलं परस्मै नारायणायैव समर्पयामि ॥ १५ ॥ यत् कृतं यत् करिष्यामि तत् सर्वं न मया कृतं । त्वया कृतन्तु फलभुक् त्वमेव मधुसूदन ॥ १६ ॥ भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मास्म गाः कातरत्वं । सरसिजदृशि देवे तारकी भक्तिरेका नरकभिदि निषणा तारयिष्यत्यवश्यं ॥१७॥ higt.red by Google