पृष्ठम्:काव्यसंग्रहः.pdf/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुकुन्दमाला । नाहं वन्दे तव चरणयोईन्दमद्दन्दडेतोः कुम्भीपाकं गुरुमपि हरे नारकं नापनीतुं । रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं भाषे भावे हृदयभवने भावयेयं भवन्तं ॥ ६ ॥ नास्था धर्मे न वसुंनिचये नैव कामोपभोगे यद्भाव्यं तद्धवंतु भगवम् पूर्वकर्मानुरूपं । एतत्प्रार्थं मम बहुमतं जन्मजन्मान्तरेपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ ७ ॥ दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामं । अवधीरितशारदारविन्दौ चरणौ ते मरणे विचिन्तयामि ॥ ८ ॥ सरसिजनयने सशंखचक्रे मुरभिदि मा विरमेह चित्त रन्तुं । सुखतरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यं ॥ ८ ॥ मा भैर्मन्दमनो विचिन्त्य वहुधा यामीश्चिरं यातना नैवामी प्रभवन्ति पायरिपवः स्वामी मनु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ १० ॥ भवजलधिगतानां इन्दवाताहतानां सुतदुहितृकलचचाणभाराढतानां । by Google Digi: zed by