पृष्ठम्:काव्यसंग्रहः.pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुकुन्दमाला । बन्दे मुकुन्दमरविन्ददलायताक्षं कुन्देन्दुशंखदशनं शिशुगोपवेशं । इन्द्रादिदेवगणवन्दितपादपीठं वृन्दावनालयमहं वसुदेवसूनुं ॥ १ ॥ श्रीवल्लभेति वरदेति दयापरेति भक्तिप्रियेति भवतुण्ठनकोविदेति । नाथेति नागशयनेति जगनिवासेत्य श्रालापिनं प्रतिदिनं कुरु मां मुकुन्द ॥२॥ जयतु जयतु देवो देवकीनन्दनोयं जयतु जयतु कृष्णो दृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ ३ ॥ मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्त मियन्तमर्थं । अविस्मृतित्वचरणारविन्दे भवे भवे मेऽस्तु तव प्रसादात् ॥ ४॥ श्रीगोविन्दपदाम्भोजमधुनो महदद्भुतं । यत्पायिनो न मुञ्चन्ति मुञ्चन्ति यदपायिनः ॥ ५ ॥ Google Digitized by ५१५