पृष्ठम्:काव्यसंग्रहः.pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ वेदसारशिवस्तवः | पशूनां पतिं पाशनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यं । जटाजूटमध्ये स्फुरङ्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिं ॥ १ ॥ महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यञ्जभूषं । विरूपाक्षमिन्दर्कवह्निचिणेचं सदानन्दमीडे प्रभुं पञ्चवक्त्रं ॥ २ ॥ गिरीशं गणेश गले नीलवण गवेन्द्राधिरुढं गुणातीतरूपं । भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलचं भजे पञ्चवक्त्रं ॥ ३ ॥ शिवाकान्त शम्भो शशाङ्काईमौले महेशान शूलिन् जटाजूटधारिन् । त्वमेको जगद्यापको विश्वरूप प्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४ ॥ परात्मानमेकं जगद्दीजमाद्यं निरीहं निराकारमोकारवेद्यं । higt red by Google