पृष्ठम्:काव्यसंग्रहः.pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीतिसारं । सर्वैरुपायैः फलमेव साध्यं ॥ ५ ॥ चलञ्चित्तं चलहितं चलज्जीवनयौवनं । चला चलमिदं सर्वं कीर्तिर्यस्य स जीवति ॥ ६ ॥ स जीवति यशो यस्य कीर्तिर्यस्य स जीवति । अयशोऽकीर्तिसंयुक्तो जीवन्सपि मृतोपमः ॥ ७ ॥ सृञ्चस्य वचनं ग्राह्यमापत्काले छुपस्थिते । सर्वचैवं विचारेण नाहारे नच मैथुने ॥ ८ ॥ क्वचिद्रुष्टः क्वचित्तुष्टो रुष्टस्तुष्टः क्षणे क्षणे । अव्यवस्थितचित्तस्य प्रसादोपि भयङ्करः ॥ ८ ॥ निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्थापगमे प्रसीदति । कारणद्वेषि मनस्तु यस् कथं जनस्तं परितोषयिष्यति ॥ १० ॥ दश व्याघ्रा जिताः पूर्व सप्त सिंहास्त्रयो गजाः । पश्यन्तु देवताः सर्वा अद्य युद्धं त्वया मया ॥ ११ ॥ सिंहउवाच ॥ गच्छ शूकर भद्रन्ते ब्रूहि सिंहो मया जितः । पण्डिता एव आनन्ति सिंहशूकरयोर्वलं ॥ १२ ॥ उँद्योगिनं पुरूषसिंहमुपैति लक्ष्मीर् दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति को ऽष दोषः ॥ १३॥ २ श Dy Google ५०५