पृष्ठम्:काव्यसंग्रहः.pdf/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीतिरत्वं । ५०३ भिनत्ति भीमं करिराजकुम्भं विभर्ति वेगं पवनादतीव । करोतिवासं गिरिगञ्जरेषु तथापि सिंहः पशुरेव नान्यः ७॥ काकस्य चञ्चुर् यदिस्वर्णयुक्ता माणिक्ययुक्तौचरणौच तस्य । एकैकपक्षे गजराजमुक्ता तथापि काको नच राजहंसः ॥ ८॥ दिव्यं चूतरसं पीत्वा न गवँ याति कोकिलः । पीत्वा कर्दमपाणीयं भेको मकमकायते ॥ ८ ॥ अगाधजलसञ्चारी न गवें याति रोहितः । अङ्गुष्ठोदकमात्रेण सफरी फर्फरायते ॥ १० ॥ भद्रं कृतं कृतं मौनं कोकिलैर्जलदागमे । दर्दुरा यच वक्तारस्तत्र मौनं हि शोभनं ॥ ११ ॥ मणिठति पादेषु काचः शिरसि धार्यते । यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः ॥ १२॥ काकः कृष्णः पिकः कृष्णस्त्वभेदः पिककाकयोः । वसन्ते समुपायाते काकः काकः पिकः पिकः ॥ १३ ॥ वरं बने व्याघ्रगजेन्द्र सेवितं द्रुमालयं पत्रफलाम्बुभोजनं । तृणानि शय्या वसनंच वस्कलं न वन्धुमध्येधनहीनजीवनं साध्वीस्त्रीणां दयितविरहे मानिनां मानभङ्गे [ ॥ १४ ॥ सलोकानामपि जनरवे निग्रहे पण्डितानां । अन्योद्रेके कुटिलमनसां निर्गुणानां विदेशे भृत्याभावे भवति मरणं किन्तु सम्भावितानां ॥ १५ ॥ इति श्रीमहाकविवररुचिविरचितं नीतिरत्नं सम्पूर्ण ॥ ॥ by Google Digi: zed by