पृष्ठम्:काव्यसंग्रहः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ मेघदूतास्य । इत्वं चेतञ्चदुसमयने दुर्लभप्रार्थनं मे गाढोष्णाभिः कृतमशरणं लडियोगव्ययाभिः ॥ ११९॥ नत्वात्मानं बहुविगमनाममा नावलम्बे तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वं । कस्यात्यन्तं सुखमुपगतं दुःखमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ १११ ॥ शापान्तो मे भुजगशयमादुत्थिते शार्ङ्गपासौ मासानेतान् गमय चतुरो लोचने मोलयित्वा ! पञ्चादावां विरहगणितं तं तमात्माभिलाषं निर्वेश्याव: परिवतशरचन्द्रिकासु क्षपासु ॥११२५ : भूयश्थापि त्वमपि शथमे कण्डलमा पुरा मे निद्रां गत्वा किमपि रुदती सत्वरं विप्रबुद्धा | सान्तसं कथितमसञ्चत् पृच्छतश्च त्वया मे दृष्टः स्वप्ने कितव रमयन् कामपि त्वं मयेति ॥ ११३॥.. एतस्मान्मां कुशलिनमभिज्ञानदानाडिदित्वा मा कौसीनादसितनयने मय्वविश्वासिनी भूः । सेहानाहु: किमपि विरहव्या पदस्ते भोग्या दृष्टे वस्तुत्युपचितरसाः प्रेमराशी भवन्ति ॥ ११४ ॥ कञ्चित् सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्या देशान् न खलु भवतो धीरतां तर्कयामि । निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ११५ ॥ Digized by Google